A 471-5 Āryāstuti

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 471/5
Title: Āryāstuti
Dimensions: 24 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7267
Remarks:


Reel No. A 471-5 Inventory No. 4158

Title Āryāstuti

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 11.5 cm

Folios 12

Lines per Folio 11–12

Foliation figures on the verso, in the lower right-hand margin under the word rāma in the upper left-hand margin

Place of Deposit NAK

Accession No. 5/7267

Manuscript Features

āryāstuti

Excerpts

Beginning

śrīgaṇeśāya namaḥ

vaṃde gajeṃdravadanaṃ

vāmāṃkārūḍhavallabhāśliṣṭaṃ ||

kuṃkuma⟨ma⟩parāgaśoṇaṃ

kuvalayinījārakorakāpīḍaṃ || 1 ||

sa jayati suvarṇaśailaḥ

sakalajagaccakrasaṃghaṭitamūrttiḥ ||

kāṃcananikuṃjavāṭī-

†kaṃdaladamarīprapaṃcasaṃgītaḥ† || 2 ||

harihayanairṛtimāruta-

haritām aṃteṣv eva sthitaṃ tasya ||

vinumaḥ sānutritayaṃ

vidhiharigaurīśaviṣṭapādhārāṃ || 3 || (fol. 1v1–4)

End

śīrṣāṃbhoruhamadhye

śītalapīyūṣavarṣiṇīṃ bhavatīṃ ||

anudinam anuciṃtayatām

āyuṣyaṃ bhavati puṣkalam avanyāṃ || 9 ||

madhurasmitāṃ madāruṇa-

nayanāṃ mātaṃgakuṃbhāvakṣojāṃ ||

caṃdrāvasinī tvāṃ

savidhe paśyaṃti sukṛtinaḥ kecit 10

lalitāyās tava ratnaṃ

lalitapadābhiḥ praṇītam āryyābhiḥ ||

pratidinam avanau paṭhatāṃ

phalāni vaktuṃ pragalbhate saiva || 11 || (fols. 11v10–12r4)

Colophon

iti sāryyāvidhar(!) āyye

stutim āryāḥ paṭhati(!) ye ||

upari patati teṣām utpalanayanākaṭākṣakallolāḥ || 11 ||    ||     || ❁ ||    ||   ❁ || (fol. 12r4–6)

Microfilm Details

Reel No. A 471/5

Date of Filming 01-01-1973

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-07-2008

Bibliography