A 471-5 Āryāstuti
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 471/5
Title: Āryāstuti
Dimensions: 24 x 11.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/7267
Remarks:
Reel No. A 471-5 Inventory No. 4158
Title Āryāstuti
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.0 x 11.5 cm
Folios 12
Lines per Folio 11–12
Foliation figures on the verso, in the lower right-hand margin under the word rāma in the upper left-hand margin
Place of Deposit NAK
Accession No. 5/7267
Manuscript Features
āryāstuti
Excerpts
Beginning
śrīgaṇeśāya namaḥ
vaṃde gajeṃdravadanaṃ
vāmāṃkārūḍhavallabhāśliṣṭaṃ ||
kuṃkuma⟨ma⟩parāgaśoṇaṃ
kuvalayinījārakorakāpīḍaṃ || 1 ||
sa jayati suvarṇaśailaḥ
sakalajagaccakrasaṃghaṭitamūrttiḥ ||
kāṃcananikuṃjavāṭī-
†kaṃdaladamarīprapaṃcasaṃgītaḥ† || 2 ||
harihayanairṛtimāruta-
haritām aṃteṣv eva sthitaṃ tasya ||
vinumaḥ sānutritayaṃ
vidhiharigaurīśaviṣṭapādhārāṃ || 3 || (fol. 1v1–4)
End
śīrṣāṃbhoruhamadhye
śītalapīyūṣavarṣiṇīṃ bhavatīṃ ||
anudinam anuciṃtayatām
āyuṣyaṃ bhavati puṣkalam avanyāṃ || 9 ||
madhurasmitāṃ madāruṇa-
nayanāṃ mātaṃgakuṃbhāvakṣojāṃ ||
caṃdrāvasinī tvāṃ
savidhe paśyaṃti sukṛtinaḥ kecit 10
lalitāyās tava ratnaṃ
lalitapadābhiḥ praṇītam āryyābhiḥ ||
pratidinam avanau paṭhatāṃ
phalāni vaktuṃ pragalbhate saiva || 11 || (fols. 11v10–12r4)
Colophon
iti sāryyāvidhar(!) āyye
stutim āryāḥ paṭhati(!) ye ||
upari patati teṣām utpalanayanākaṭākṣakallolāḥ || 11 || || || ❁ || || ❁ || (fol. 12r4–6)
Microfilm Details
Reel No. A 471/5
Date of Filming 01-01-1973
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 14-07-2008
Bibliography